Declension table of lokakṣaya

Deva

MasculineSingularDualPlural
Nominativelokakṣayaḥ lokakṣayau lokakṣayāḥ
Vocativelokakṣaya lokakṣayau lokakṣayāḥ
Accusativelokakṣayam lokakṣayau lokakṣayān
Instrumentallokakṣayeṇa lokakṣayābhyām lokakṣayaiḥ lokakṣayebhiḥ
Dativelokakṣayāya lokakṣayābhyām lokakṣayebhyaḥ
Ablativelokakṣayāt lokakṣayābhyām lokakṣayebhyaḥ
Genitivelokakṣayasya lokakṣayayoḥ lokakṣayāṇām
Locativelokakṣaye lokakṣayayoḥ lokakṣayeṣu

Compound lokakṣaya -

Adverb -lokakṣayam -lokakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria