सुबन्तावली ?लोकधर्म

Roma

पुमान्एकद्विबहु
प्रथमालोकधर्मः लोकधर्मौ लोकधर्माः
सम्बोधनम्लोकधर्म लोकधर्मौ लोकधर्माः
द्वितीयालोकधर्मम् लोकधर्मौ लोकधर्मान्
तृतीयालोकधर्मेण लोकधर्माभ्याम् लोकधर्मैः लोकधर्मेभिः
चतुर्थीलोकधर्माय लोकधर्माभ्याम् लोकधर्मेभ्यः
पञ्चमीलोकधर्मात् लोकधर्माभ्याम् लोकधर्मेभ्यः
षष्ठीलोकधर्मस्य लोकधर्मयोः लोकधर्माणाम्
सप्तमीलोकधर्मे लोकधर्मयोः लोकधर्मेषु

समास लोकधर्म

अव्यय ॰लोकधर्मम् ॰लोकधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria