Declension table of lokāśrayatva

Deva

NeuterSingularDualPlural
Nominativelokāśrayatvam lokāśrayatve lokāśrayatvāni
Vocativelokāśrayatva lokāśrayatve lokāśrayatvāni
Accusativelokāśrayatvam lokāśrayatve lokāśrayatvāni
Instrumentallokāśrayatvena lokāśrayatvābhyām lokāśrayatvaiḥ
Dativelokāśrayatvāya lokāśrayatvābhyām lokāśrayatvebhyaḥ
Ablativelokāśrayatvāt lokāśrayatvābhyām lokāśrayatvebhyaḥ
Genitivelokāśrayatvasya lokāśrayatvayoḥ lokāśrayatvānām
Locativelokāśrayatve lokāśrayatvayoḥ lokāśrayatveṣu

Compound lokāśrayatva -

Adverb -lokāśrayatvam -lokāśrayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria