Declension table of lokāyata

Deva

NeuterSingularDualPlural
Nominativelokāyatam lokāyate lokāyatāni
Vocativelokāyata lokāyate lokāyatāni
Accusativelokāyatam lokāyate lokāyatāni
Instrumentallokāyatena lokāyatābhyām lokāyataiḥ
Dativelokāyatāya lokāyatābhyām lokāyatebhyaḥ
Ablativelokāyatāt lokāyatābhyām lokāyatebhyaḥ
Genitivelokāyatasya lokāyatayoḥ lokāyatānām
Locativelokāyate lokāyatayoḥ lokāyateṣu

Compound lokāyata -

Adverb -lokāyatam -lokāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria