Declension table of lokāyata

Deva

MasculineSingularDualPlural
Nominativelokāyataḥ lokāyatau lokāyatāḥ
Vocativelokāyata lokāyatau lokāyatāḥ
Accusativelokāyatam lokāyatau lokāyatān
Instrumentallokāyatena lokāyatābhyām lokāyataiḥ lokāyatebhiḥ
Dativelokāyatāya lokāyatābhyām lokāyatebhyaḥ
Ablativelokāyatāt lokāyatābhyām lokāyatebhyaḥ
Genitivelokāyatasya lokāyatayoḥ lokāyatānām
Locativelokāyate lokāyatayoḥ lokāyateṣu

Compound lokāyata -

Adverb -lokāyatam -lokāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria