सुबन्तावली ?लोकानुवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमालोकानुवृत्तिः लोकानुवृत्ती लोकानुवृत्तयः
सम्बोधनम्लोकानुवृत्ते लोकानुवृत्ती लोकानुवृत्तयः
द्वितीयालोकानुवृत्तिम् लोकानुवृत्ती लोकानुवृत्तीः
तृतीयालोकानुवृत्त्या लोकानुवृत्तिभ्याम् लोकानुवृत्तिभिः
चतुर्थीलोकानुवृत्त्यै लोकानुवृत्तये लोकानुवृत्तिभ्याम् लोकानुवृत्तिभ्यः
पञ्चमीलोकानुवृत्त्याः लोकानुवृत्तेः लोकानुवृत्तिभ्याम् लोकानुवृत्तिभ्यः
षष्ठीलोकानुवृत्त्याः लोकानुवृत्तेः लोकानुवृत्त्योः लोकानुवृत्तीनाम्
सप्तमीलोकानुवृत्त्याम् लोकानुवृत्तौ लोकानुवृत्त्योः लोकानुवृत्तिषु

समास लोकानुवृत्ति

अव्यय ॰लोकानुवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria