Declension table of lokānanda

Deva

MasculineSingularDualPlural
Nominativelokānandaḥ lokānandau lokānandāḥ
Vocativelokānanda lokānandau lokānandāḥ
Accusativelokānandam lokānandau lokānandān
Instrumentallokānandena lokānandābhyām lokānandaiḥ
Dativelokānandāya lokānandābhyām lokānandebhyaḥ
Ablativelokānandāt lokānandābhyām lokānandebhyaḥ
Genitivelokānandasya lokānandayoḥ lokānandānām
Locativelokānande lokānandayoḥ lokānandeṣu

Compound lokānanda -

Adverb -lokānandam -lokānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria