Declension table of ?lohititavatī

Deva

FeminineSingularDualPlural
Nominativelohititavatī lohititavatyau lohititavatyaḥ
Vocativelohititavati lohititavatyau lohititavatyaḥ
Accusativelohititavatīm lohititavatyau lohititavatīḥ
Instrumentallohititavatyā lohititavatībhyām lohititavatībhiḥ
Dativelohititavatyai lohititavatībhyām lohititavatībhyaḥ
Ablativelohititavatyāḥ lohititavatībhyām lohititavatībhyaḥ
Genitivelohititavatyāḥ lohititavatyoḥ lohititavatīnām
Locativelohititavatyām lohititavatyoḥ lohititavatīṣu

Compound lohititavati - lohititavatī -

Adverb -lohititavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria