Declension table of ?lohititavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lohititavat | lohititavantī lohititavatī | lohititavanti |
Vocative | lohititavat | lohititavantī lohititavatī | lohititavanti |
Accusative | lohititavat | lohititavantī lohititavatī | lohititavanti |
Instrumental | lohititavatā | lohititavadbhyām | lohititavadbhiḥ |
Dative | lohititavate | lohititavadbhyām | lohititavadbhyaḥ |
Ablative | lohititavataḥ | lohititavadbhyām | lohititavadbhyaḥ |
Genitive | lohititavataḥ | lohititavatoḥ | lohititavatām |
Locative | lohititavati | lohititavatoḥ | lohititavatsu |