Declension table of ?lohititavat

Deva

MasculineSingularDualPlural
Nominativelohititavān lohititavantau lohititavantaḥ
Vocativelohititavan lohititavantau lohititavantaḥ
Accusativelohititavantam lohititavantau lohititavataḥ
Instrumentallohititavatā lohititavadbhyām lohititavadbhiḥ
Dativelohititavate lohititavadbhyām lohititavadbhyaḥ
Ablativelohititavataḥ lohititavadbhyām lohititavadbhyaḥ
Genitivelohititavataḥ lohititavatoḥ lohititavatām
Locativelohititavati lohititavatoḥ lohititavatsu

Compound lohititavat -

Adverb -lohititavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria