सुबन्तावली ?लोहितशबल

Roma

नपुंसकम्एकद्विबहु
प्रथमालोहितशबलम् लोहितशबले लोहितशबलानि
सम्बोधनम्लोहितशबल लोहितशबले लोहितशबलानि
द्वितीयालोहितशबलम् लोहितशबले लोहितशबलानि
तृतीयालोहितशबलेन लोहितशबलाभ्याम् लोहितशबलैः
चतुर्थीलोहितशबलाय लोहितशबलाभ्याम् लोहितशबलेभ्यः
पञ्चमीलोहितशबलात् लोहितशबलाभ्याम् लोहितशबलेभ्यः
षष्ठीलोहितशबलस्य लोहितशबलयोः लोहितशबलानाम्
सप्तमीलोहितशबले लोहितशबलयोः लोहितशबलेषु

समास लोहितशबल

अव्यय ॰लोहितशबलम् ॰लोहितशबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria