Declension table of ?lohitavya

Deva

NeuterSingularDualPlural
Nominativelohitavyam lohitavye lohitavyāni
Vocativelohitavya lohitavye lohitavyāni
Accusativelohitavyam lohitavye lohitavyāni
Instrumentallohitavyena lohitavyābhyām lohitavyaiḥ
Dativelohitavyāya lohitavyābhyām lohitavyebhyaḥ
Ablativelohitavyāt lohitavyābhyām lohitavyebhyaḥ
Genitivelohitavyasya lohitavyayoḥ lohitavyānām
Locativelohitavye lohitavyayoḥ lohitavyeṣu

Compound lohitavya -

Adverb -lohitavyam -lohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria