सुबन्तावली ?लोहितसारङ्ग

Roma

पुमान्एकद्विबहु
प्रथमालोहितसारङ्गः लोहितसारङ्गौ लोहितसारङ्गाः
सम्बोधनम्लोहितसारङ्ग लोहितसारङ्गौ लोहितसारङ्गाः
द्वितीयालोहितसारङ्गम् लोहितसारङ्गौ लोहितसारङ्गान्
तृतीयालोहितसारङ्गेण लोहितसारङ्गाभ्याम् लोहितसारङ्गैः लोहितसारङ्गेभिः
चतुर्थीलोहितसारङ्गाय लोहितसारङ्गाभ्याम् लोहितसारङ्गेभ्यः
पञ्चमीलोहितसारङ्गात् लोहितसारङ्गाभ्याम् लोहितसारङ्गेभ्यः
षष्ठीलोहितसारङ्गस्य लोहितसारङ्गयोः लोहितसारङ्गाणाम्
सप्तमीलोहितसारङ्गे लोहितसारङ्गयोः लोहितसारङ्गेषु

समास लोहितसारङ्ग

अव्यय ॰लोहितसारङ्गम् ॰लोहितसारङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria