सुबन्तावली ?लोहितपचनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमालोहितपचनीयम् लोहितपचनीये लोहितपचनीयानि
सम्बोधनम्लोहितपचनीय लोहितपचनीये लोहितपचनीयानि
द्वितीयालोहितपचनीयम् लोहितपचनीये लोहितपचनीयानि
तृतीयालोहितपचनीयेन लोहितपचनीयाभ्याम् लोहितपचनीयैः
चतुर्थीलोहितपचनीयाय लोहितपचनीयाभ्याम् लोहितपचनीयेभ्यः
पञ्चमीलोहितपचनीयात् लोहितपचनीयाभ्याम् लोहितपचनीयेभ्यः
षष्ठीलोहितपचनीयस्य लोहितपचनीययोः लोहितपचनीयानाम्
सप्तमीलोहितपचनीये लोहितपचनीययोः लोहितपचनीयेषु

समास लोहितपचनीय

अव्यय ॰लोहितपचनीयम् ॰लोहितपचनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria