सुबन्तावली ?लोहितबिन्दुचित्र

Roma

पुमान्एकद्विबहु
प्रथमालोहितबिन्दुचित्रः लोहितबिन्दुचित्रौ लोहितबिन्दुचित्राः
सम्बोधनम्लोहितबिन्दुचित्र लोहितबिन्दुचित्रौ लोहितबिन्दुचित्राः
द्वितीयालोहितबिन्दुचित्रम् लोहितबिन्दुचित्रौ लोहितबिन्दुचित्रान्
तृतीयालोहितबिन्दुचित्रेण लोहितबिन्दुचित्राभ्याम् लोहितबिन्दुचित्रैः लोहितबिन्दुचित्रेभिः
चतुर्थीलोहितबिन्दुचित्राय लोहितबिन्दुचित्राभ्याम् लोहितबिन्दुचित्रेभ्यः
पञ्चमीलोहितबिन्दुचित्रात् लोहितबिन्दुचित्राभ्याम् लोहितबिन्दुचित्रेभ्यः
षष्ठीलोहितबिन्दुचित्रस्य लोहितबिन्दुचित्रयोः लोहितबिन्दुचित्राणाम्
सप्तमीलोहितबिन्दुचित्रे लोहितबिन्दुचित्रयोः लोहितबिन्दुचित्रेषु

समास लोहितबिन्दुचित्र

अव्यय ॰लोहितबिन्दुचित्रम् ॰लोहितबिन्दुचित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria