Declension table of ?lohitāyitavyā

Deva

FeminineSingularDualPlural
Nominativelohitāyitavyā lohitāyitavye lohitāyitavyāḥ
Vocativelohitāyitavye lohitāyitavye lohitāyitavyāḥ
Accusativelohitāyitavyām lohitāyitavye lohitāyitavyāḥ
Instrumentallohitāyitavyayā lohitāyitavyābhyām lohitāyitavyābhiḥ
Dativelohitāyitavyāyai lohitāyitavyābhyām lohitāyitavyābhyaḥ
Ablativelohitāyitavyāyāḥ lohitāyitavyābhyām lohitāyitavyābhyaḥ
Genitivelohitāyitavyāyāḥ lohitāyitavyayoḥ lohitāyitavyānām
Locativelohitāyitavyāyām lohitāyitavyayoḥ lohitāyitavyāsu

Adverb -lohitāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria