Declension table of ?lohitāyitavya

Deva

NeuterSingularDualPlural
Nominativelohitāyitavyam lohitāyitavye lohitāyitavyāni
Vocativelohitāyitavya lohitāyitavye lohitāyitavyāni
Accusativelohitāyitavyam lohitāyitavye lohitāyitavyāni
Instrumentallohitāyitavyena lohitāyitavyābhyām lohitāyitavyaiḥ
Dativelohitāyitavyāya lohitāyitavyābhyām lohitāyitavyebhyaḥ
Ablativelohitāyitavyāt lohitāyitavyābhyām lohitāyitavyebhyaḥ
Genitivelohitāyitavyasya lohitāyitavyayoḥ lohitāyitavyānām
Locativelohitāyitavye lohitāyitavyayoḥ lohitāyitavyeṣu

Compound lohitāyitavya -

Adverb -lohitāyitavyam -lohitāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria