Declension table of ?lohitāyitavya

Deva

MasculineSingularDualPlural
Nominativelohitāyitavyaḥ lohitāyitavyau lohitāyitavyāḥ
Vocativelohitāyitavya lohitāyitavyau lohitāyitavyāḥ
Accusativelohitāyitavyam lohitāyitavyau lohitāyitavyān
Instrumentallohitāyitavyena lohitāyitavyābhyām lohitāyitavyaiḥ lohitāyitavyebhiḥ
Dativelohitāyitavyāya lohitāyitavyābhyām lohitāyitavyebhyaḥ
Ablativelohitāyitavyāt lohitāyitavyābhyām lohitāyitavyebhyaḥ
Genitivelohitāyitavyasya lohitāyitavyayoḥ lohitāyitavyānām
Locativelohitāyitavye lohitāyitavyayoḥ lohitāyitavyeṣu

Compound lohitāyitavya -

Adverb -lohitāyitavyam -lohitāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria