Declension table of ?lohitāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativelohitāyiṣyantī lohitāyiṣyantyau lohitāyiṣyantyaḥ
Vocativelohitāyiṣyanti lohitāyiṣyantyau lohitāyiṣyantyaḥ
Accusativelohitāyiṣyantīm lohitāyiṣyantyau lohitāyiṣyantīḥ
Instrumentallohitāyiṣyantyā lohitāyiṣyantībhyām lohitāyiṣyantībhiḥ
Dativelohitāyiṣyantyai lohitāyiṣyantībhyām lohitāyiṣyantībhyaḥ
Ablativelohitāyiṣyantyāḥ lohitāyiṣyantībhyām lohitāyiṣyantībhyaḥ
Genitivelohitāyiṣyantyāḥ lohitāyiṣyantyoḥ lohitāyiṣyantīnām
Locativelohitāyiṣyantyām lohitāyiṣyantyoḥ lohitāyiṣyantīṣu

Compound lohitāyiṣyanti - lohitāyiṣyantī -

Adverb -lohitāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria