Declension table of ?lohitāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelohitāyiṣyamāṇā lohitāyiṣyamāṇe lohitāyiṣyamāṇāḥ
Vocativelohitāyiṣyamāṇe lohitāyiṣyamāṇe lohitāyiṣyamāṇāḥ
Accusativelohitāyiṣyamāṇām lohitāyiṣyamāṇe lohitāyiṣyamāṇāḥ
Instrumentallohitāyiṣyamāṇayā lohitāyiṣyamāṇābhyām lohitāyiṣyamāṇābhiḥ
Dativelohitāyiṣyamāṇāyai lohitāyiṣyamāṇābhyām lohitāyiṣyamāṇābhyaḥ
Ablativelohitāyiṣyamāṇāyāḥ lohitāyiṣyamāṇābhyām lohitāyiṣyamāṇābhyaḥ
Genitivelohitāyiṣyamāṇāyāḥ lohitāyiṣyamāṇayoḥ lohitāyiṣyamāṇānām
Locativelohitāyiṣyamāṇāyām lohitāyiṣyamāṇayoḥ lohitāyiṣyamāṇāsu

Adverb -lohitāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria