Declension table of ?lohitāyat

Deva

NeuterSingularDualPlural
Nominativelohitāyat lohitāyantī lohitāyatī lohitāyanti
Vocativelohitāyat lohitāyantī lohitāyatī lohitāyanti
Accusativelohitāyat lohitāyantī lohitāyatī lohitāyanti
Instrumentallohitāyatā lohitāyadbhyām lohitāyadbhiḥ
Dativelohitāyate lohitāyadbhyām lohitāyadbhyaḥ
Ablativelohitāyataḥ lohitāyadbhyām lohitāyadbhyaḥ
Genitivelohitāyataḥ lohitāyatoḥ lohitāyatām
Locativelohitāyati lohitāyatoḥ lohitāyatsu

Adverb -lohitāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria