Declension table of ?lohitāyat

Deva

MasculineSingularDualPlural
Nominativelohitāyan lohitāyantau lohitāyantaḥ
Vocativelohitāyan lohitāyantau lohitāyantaḥ
Accusativelohitāyantam lohitāyantau lohitāyataḥ
Instrumentallohitāyatā lohitāyadbhyām lohitāyadbhiḥ
Dativelohitāyate lohitāyadbhyām lohitāyadbhyaḥ
Ablativelohitāyataḥ lohitāyadbhyām lohitāyadbhyaḥ
Genitivelohitāyataḥ lohitāyatoḥ lohitāyatām
Locativelohitāyati lohitāyatoḥ lohitāyatsu

Compound lohitāyat -

Adverb -lohitāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria