Declension table of ?lohitāyamāna

Deva

NeuterSingularDualPlural
Nominativelohitāyamānam lohitāyamāne lohitāyamānāni
Vocativelohitāyamāna lohitāyamāne lohitāyamānāni
Accusativelohitāyamānam lohitāyamāne lohitāyamānāni
Instrumentallohitāyamānena lohitāyamānābhyām lohitāyamānaiḥ
Dativelohitāyamānāya lohitāyamānābhyām lohitāyamānebhyaḥ
Ablativelohitāyamānāt lohitāyamānābhyām lohitāyamānebhyaḥ
Genitivelohitāyamānasya lohitāyamānayoḥ lohitāyamānānām
Locativelohitāyamāne lohitāyamānayoḥ lohitāyamāneṣu

Compound lohitāyamāna -

Adverb -lohitāyamānam -lohitāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria