Declension table of ?lohitāyamāna

Deva

MasculineSingularDualPlural
Nominativelohitāyamānaḥ lohitāyamānau lohitāyamānāḥ
Vocativelohitāyamāna lohitāyamānau lohitāyamānāḥ
Accusativelohitāyamānam lohitāyamānau lohitāyamānān
Instrumentallohitāyamānena lohitāyamānābhyām lohitāyamānaiḥ
Dativelohitāyamānāya lohitāyamānābhyām lohitāyamānebhyaḥ
Ablativelohitāyamānāt lohitāyamānābhyām lohitāyamānebhyaḥ
Genitivelohitāyamānasya lohitāyamānayoḥ lohitāyamānānām
Locativelohitāyamāne lohitāyamānayoḥ lohitāyamāneṣu

Compound lohitāyamāna -

Adverb -lohitāyamānam -lohitāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria