सुबन्तावली ?लोहितार्द्र

Roma

पुमान्एकद्विबहु
प्रथमालोहितार्द्रः लोहितार्द्रौ लोहितार्द्राः
सम्बोधनम्लोहितार्द्र लोहितार्द्रौ लोहितार्द्राः
द्वितीयालोहितार्द्रम् लोहितार्द्रौ लोहितार्द्रान्
तृतीयालोहितार्द्रेण लोहितार्द्राभ्याम् लोहितार्द्रैः लोहितार्द्रेभिः
चतुर्थीलोहितार्द्राय लोहितार्द्राभ्याम् लोहितार्द्रेभ्यः
पञ्चमीलोहितार्द्रात् लोहितार्द्राभ्याम् लोहितार्द्रेभ्यः
षष्ठीलोहितार्द्रस्य लोहितार्द्रयोः लोहितार्द्राणाम्
सप्तमीलोहितार्द्रे लोहितार्द्रयोः लोहितार्द्रेषु

समास लोहितार्द्र

अव्यय ॰लोहितार्द्रम् ॰लोहितार्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria