सुबन्तावली ?लोहिताक्षसञ्ज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमालोहिताक्षसञ्ज्ञा लोहिताक्षसञ्ज्ञे लोहिताक्षसञ्ज्ञाः
सम्बोधनम्लोहिताक्षसञ्ज्ञे लोहिताक्षसञ्ज्ञे लोहिताक्षसञ्ज्ञाः
द्वितीयालोहिताक्षसञ्ज्ञाम् लोहिताक्षसञ्ज्ञे लोहिताक्षसञ्ज्ञाः
तृतीयालोहिताक्षसञ्ज्ञया लोहिताक्षसञ्ज्ञाभ्याम् लोहिताक्षसञ्ज्ञाभिः
चतुर्थीलोहिताक्षसञ्ज्ञायै लोहिताक्षसञ्ज्ञाभ्याम् लोहिताक्षसञ्ज्ञाभ्यः
पञ्चमीलोहिताक्षसञ्ज्ञायाः लोहिताक्षसञ्ज्ञाभ्याम् लोहिताक्षसञ्ज्ञाभ्यः
षष्ठीलोहिताक्षसञ्ज्ञायाः लोहिताक्षसञ्ज्ञयोः लोहिताक्षसञ्ज्ञानाम्
सप्तमीलोहिताक्षसञ्ज्ञायाम् लोहिताक्षसञ्ज्ञयोः लोहिताक्षसञ्ज्ञासु

अव्यय ॰लोहिताक्षसञ्ज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria