Declension table of lohita

Deva

NeuterSingularDualPlural
Nominativelohitam lohite lohitāni
Vocativelohita lohite lohitāni
Accusativelohitam lohite lohitāni
Instrumentallohitena lohitābhyām lohitaiḥ
Dativelohitāya lohitābhyām lohitebhyaḥ
Ablativelohitāt lohitābhyām lohitebhyaḥ
Genitivelohitasya lohitayoḥ lohitānām
Locativelohite lohitayoḥ lohiteṣu

Compound lohita -

Adverb -lohitam -lohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria