Declension table of lohita

Deva

MasculineSingularDualPlural
Nominativelohitaḥ lohitau lohitāḥ
Vocativelohita lohitau lohitāḥ
Accusativelohitam lohitau lohitān
Instrumentallohitena lohitābhyām lohitaiḥ lohitebhiḥ
Dativelohitāya lohitābhyām lohitebhyaḥ
Ablativelohitāt lohitābhyām lohitebhyaḥ
Genitivelohitasya lohitayoḥ lohitānām
Locativelohite lohitayoḥ lohiteṣu

Compound lohita -

Adverb -lohitam -lohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria