Declension table of ?lohiṣyat

Deva

MasculineSingularDualPlural
Nominativelohiṣyan lohiṣyantau lohiṣyantaḥ
Vocativelohiṣyan lohiṣyantau lohiṣyantaḥ
Accusativelohiṣyantam lohiṣyantau lohiṣyataḥ
Instrumentallohiṣyatā lohiṣyadbhyām lohiṣyadbhiḥ
Dativelohiṣyate lohiṣyadbhyām lohiṣyadbhyaḥ
Ablativelohiṣyataḥ lohiṣyadbhyām lohiṣyadbhyaḥ
Genitivelohiṣyataḥ lohiṣyatoḥ lohiṣyatām
Locativelohiṣyati lohiṣyatoḥ lohiṣyatsu

Compound lohiṣyat -

Adverb -lohiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria