Declension table of ?lohiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelohiṣyamāṇā lohiṣyamāṇe lohiṣyamāṇāḥ
Vocativelohiṣyamāṇe lohiṣyamāṇe lohiṣyamāṇāḥ
Accusativelohiṣyamāṇām lohiṣyamāṇe lohiṣyamāṇāḥ
Instrumentallohiṣyamāṇayā lohiṣyamāṇābhyām lohiṣyamāṇābhiḥ
Dativelohiṣyamāṇāyai lohiṣyamāṇābhyām lohiṣyamāṇābhyaḥ
Ablativelohiṣyamāṇāyāḥ lohiṣyamāṇābhyām lohiṣyamāṇābhyaḥ
Genitivelohiṣyamāṇāyāḥ lohiṣyamāṇayoḥ lohiṣyamāṇānām
Locativelohiṣyamāṇāyām lohiṣyamāṇayoḥ lohiṣyamāṇāsu

Adverb -lohiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria