Declension table of ?lohiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelohiṣyamāṇam lohiṣyamāṇe lohiṣyamāṇāni
Vocativelohiṣyamāṇa lohiṣyamāṇe lohiṣyamāṇāni
Accusativelohiṣyamāṇam lohiṣyamāṇe lohiṣyamāṇāni
Instrumentallohiṣyamāṇena lohiṣyamāṇābhyām lohiṣyamāṇaiḥ
Dativelohiṣyamāṇāya lohiṣyamāṇābhyām lohiṣyamāṇebhyaḥ
Ablativelohiṣyamāṇāt lohiṣyamāṇābhyām lohiṣyamāṇebhyaḥ
Genitivelohiṣyamāṇasya lohiṣyamāṇayoḥ lohiṣyamāṇānām
Locativelohiṣyamāṇe lohiṣyamāṇayoḥ lohiṣyamāṇeṣu

Compound lohiṣyamāṇa -

Adverb -lohiṣyamāṇam -lohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria