Declension table of ?lohiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelohiṣyamāṇaḥ lohiṣyamāṇau lohiṣyamāṇāḥ
Vocativelohiṣyamāṇa lohiṣyamāṇau lohiṣyamāṇāḥ
Accusativelohiṣyamāṇam lohiṣyamāṇau lohiṣyamāṇān
Instrumentallohiṣyamāṇena lohiṣyamāṇābhyām lohiṣyamāṇaiḥ lohiṣyamāṇebhiḥ
Dativelohiṣyamāṇāya lohiṣyamāṇābhyām lohiṣyamāṇebhyaḥ
Ablativelohiṣyamāṇāt lohiṣyamāṇābhyām lohiṣyamāṇebhyaḥ
Genitivelohiṣyamāṇasya lohiṣyamāṇayoḥ lohiṣyamāṇānām
Locativelohiṣyamāṇe lohiṣyamāṇayoḥ lohiṣyamāṇeṣu

Compound lohiṣyamāṇa -

Adverb -lohiṣyamāṇam -lohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria