सुबन्तावली ?लोहवर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमालोहवर्म लोहवर्मणी लोहवर्माणि
सम्बोधनम्लोहवर्मन् लोहवर्म लोहवर्मणी लोहवर्माणि
द्वितीयालोहवर्म लोहवर्मणी लोहवर्माणि
तृतीयालोहवर्मणा लोहवर्मभ्याम् लोहवर्मभिः
चतुर्थीलोहवर्मणे लोहवर्मभ्याम् लोहवर्मभ्यः
पञ्चमीलोहवर्मणः लोहवर्मभ्याम् लोहवर्मभ्यः
षष्ठीलोहवर्मणः लोहवर्मणोः लोहवर्मणाम्
सप्तमीलोहवर्मणि लोहवर्मणोः लोहवर्मसु

समास लोहवर्म

अव्यय ॰लोहवर्म ॰लोहवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria