Declension table of ?lohat

Deva

NeuterSingularDualPlural
Nominativelohat lohantī lohatī lohanti
Vocativelohat lohantī lohatī lohanti
Accusativelohat lohantī lohatī lohanti
Instrumentallohatā lohadbhyām lohadbhiḥ
Dativelohate lohadbhyām lohadbhyaḥ
Ablativelohataḥ lohadbhyām lohadbhyaḥ
Genitivelohataḥ lohatoḥ lohatām
Locativelohati lohatoḥ lohatsu

Adverb -lohatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria