Declension table of ?lohat

Deva

MasculineSingularDualPlural
Nominativelohan lohantau lohantaḥ
Vocativelohan lohantau lohantaḥ
Accusativelohantam lohantau lohataḥ
Instrumentallohatā lohadbhyām lohadbhiḥ
Dativelohate lohadbhyām lohadbhyaḥ
Ablativelohataḥ lohadbhyām lohadbhyaḥ
Genitivelohataḥ lohatoḥ lohatām
Locativelohati lohatoḥ lohatsu

Compound lohat -

Adverb -lohantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria