सुबन्तावली ?लोहसङ्कर

Roma

पुमान्एकद्विबहु
प्रथमालोहसङ्करः लोहसङ्करौ लोहसङ्कराः
सम्बोधनम्लोहसङ्कर लोहसङ्करौ लोहसङ्कराः
द्वितीयालोहसङ्करम् लोहसङ्करौ लोहसङ्करान्
तृतीयालोहसङ्करेण लोहसङ्कराभ्याम् लोहसङ्करैः लोहसङ्करेभिः
चतुर्थीलोहसङ्कराय लोहसङ्कराभ्याम् लोहसङ्करेभ्यः
पञ्चमीलोहसङ्करात् लोहसङ्कराभ्याम् लोहसङ्करेभ्यः
षष्ठीलोहसङ्करस्य लोहसङ्करयोः लोहसङ्कराणाम्
सप्तमीलोहसङ्करे लोहसङ्करयोः लोहसङ्करेषु

समास लोहसङ्कर

अव्यय ॰लोहसङ्करम् ॰लोहसङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria