सुबन्तावली ?लोहकटक

Roma

पुमान्एकद्विबहु
प्रथमालोहकटकः लोहकटकौ लोहकटकाः
सम्बोधनम्लोहकटक लोहकटकौ लोहकटकाः
द्वितीयालोहकटकम् लोहकटकौ लोहकटकान्
तृतीयालोहकटकेन लोहकटकाभ्याम् लोहकटकैः लोहकटकेभिः
चतुर्थीलोहकटकाय लोहकटकाभ्याम् लोहकटकेभ्यः
पञ्चमीलोहकटकात् लोहकटकाभ्याम् लोहकटकेभ्यः
षष्ठीलोहकटकस्य लोहकटकयोः लोहकटकानाम्
सप्तमीलोहकटके लोहकटकयोः लोहकटकेषु

समास लोहकटक

अव्यय ॰लोहकटकम् ॰लोहकटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria