सुबन्तावली लोहजङ्घ

Roma

पुमान्एकद्विबहु
प्रथमालोहजङ्घः लोहजङ्घौ लोहजङ्घाः
सम्बोधनम्लोहजङ्घ लोहजङ्घौ लोहजङ्घाः
द्वितीयालोहजङ्घम् लोहजङ्घौ लोहजङ्घान्
तृतीयालोहजङ्घेन लोहजङ्घाभ्याम् लोहजङ्घैः लोहजङ्घेभिः
चतुर्थीलोहजङ्घाय लोहजङ्घाभ्याम् लोहजङ्घेभ्यः
पञ्चमीलोहजङ्घात् लोहजङ्घाभ्याम् लोहजङ्घेभ्यः
षष्ठीलोहजङ्घस्य लोहजङ्घयोः लोहजङ्घानाम्
सप्तमीलोहजङ्घे लोहजङ्घयोः लोहजङ्घेषु

समास लोहजङ्घ

अव्यय ॰लोहजङ्घम् ॰लोहजङ्घात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria