Declension table of lohajaṅgha

Deva

MasculineSingularDualPlural
Nominativelohajaṅghaḥ lohajaṅghau lohajaṅghāḥ
Vocativelohajaṅgha lohajaṅghau lohajaṅghāḥ
Accusativelohajaṅgham lohajaṅghau lohajaṅghān
Instrumentallohajaṅghena lohajaṅghābhyām lohajaṅghaiḥ lohajaṅghebhiḥ
Dativelohajaṅghāya lohajaṅghābhyām lohajaṅghebhyaḥ
Ablativelohajaṅghāt lohajaṅghābhyām lohajaṅghebhyaḥ
Genitivelohajaṅghasya lohajaṅghayoḥ lohajaṅghānām
Locativelohajaṅghe lohajaṅghayoḥ lohajaṅgheṣu

Compound lohajaṅgha -

Adverb -lohajaṅgham -lohajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria