Declension table of ?locitavat

Deva

NeuterSingularDualPlural
Nominativelocitavat locitavantī locitavatī locitavanti
Vocativelocitavat locitavantī locitavatī locitavanti
Accusativelocitavat locitavantī locitavatī locitavanti
Instrumentallocitavatā locitavadbhyām locitavadbhiḥ
Dativelocitavate locitavadbhyām locitavadbhyaḥ
Ablativelocitavataḥ locitavadbhyām locitavadbhyaḥ
Genitivelocitavataḥ locitavatoḥ locitavatām
Locativelocitavati locitavatoḥ locitavatsu

Adverb -locitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria