Declension table of ?lociṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelociṣyamāṇā lociṣyamāṇe lociṣyamāṇāḥ
Vocativelociṣyamāṇe lociṣyamāṇe lociṣyamāṇāḥ
Accusativelociṣyamāṇām lociṣyamāṇe lociṣyamāṇāḥ
Instrumentallociṣyamāṇayā lociṣyamāṇābhyām lociṣyamāṇābhiḥ
Dativelociṣyamāṇāyai lociṣyamāṇābhyām lociṣyamāṇābhyaḥ
Ablativelociṣyamāṇāyāḥ lociṣyamāṇābhyām lociṣyamāṇābhyaḥ
Genitivelociṣyamāṇāyāḥ lociṣyamāṇayoḥ lociṣyamāṇānām
Locativelociṣyamāṇāyām lociṣyamāṇayoḥ lociṣyamāṇāsu

Adverb -lociṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria