Declension table of ?lociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelociṣyamāṇaḥ lociṣyamāṇau lociṣyamāṇāḥ
Vocativelociṣyamāṇa lociṣyamāṇau lociṣyamāṇāḥ
Accusativelociṣyamāṇam lociṣyamāṇau lociṣyamāṇān
Instrumentallociṣyamāṇena lociṣyamāṇābhyām lociṣyamāṇaiḥ lociṣyamāṇebhiḥ
Dativelociṣyamāṇāya lociṣyamāṇābhyām lociṣyamāṇebhyaḥ
Ablativelociṣyamāṇāt lociṣyamāṇābhyām lociṣyamāṇebhyaḥ
Genitivelociṣyamāṇasya lociṣyamāṇayoḥ lociṣyamāṇānām
Locativelociṣyamāṇe lociṣyamāṇayoḥ lociṣyamāṇeṣu

Compound lociṣyamāṇa -

Adverb -lociṣyamāṇam -lociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria