Declension table of ?locayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelocayiṣyamāṇā locayiṣyamāṇe locayiṣyamāṇāḥ
Vocativelocayiṣyamāṇe locayiṣyamāṇe locayiṣyamāṇāḥ
Accusativelocayiṣyamāṇām locayiṣyamāṇe locayiṣyamāṇāḥ
Instrumentallocayiṣyamāṇayā locayiṣyamāṇābhyām locayiṣyamāṇābhiḥ
Dativelocayiṣyamāṇāyai locayiṣyamāṇābhyām locayiṣyamāṇābhyaḥ
Ablativelocayiṣyamāṇāyāḥ locayiṣyamāṇābhyām locayiṣyamāṇābhyaḥ
Genitivelocayiṣyamāṇāyāḥ locayiṣyamāṇayoḥ locayiṣyamāṇānām
Locativelocayiṣyamāṇāyām locayiṣyamāṇayoḥ locayiṣyamāṇāsu

Adverb -locayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria