सुबन्तावली ?लोचनहित

Roma

नपुंसकम्एकद्विबहु
प्रथमालोचनहितम् लोचनहिते लोचनहितानि
सम्बोधनम्लोचनहित लोचनहिते लोचनहितानि
द्वितीयालोचनहितम् लोचनहिते लोचनहितानि
तृतीयालोचनहितेन लोचनहिताभ्याम् लोचनहितैः
चतुर्थीलोचनहिताय लोचनहिताभ्याम् लोचनहितेभ्यः
पञ्चमीलोचनहितात् लोचनहिताभ्याम् लोचनहितेभ्यः
षष्ठीलोचनहितस्य लोचनहितयोः लोचनहितानाम्
सप्तमीलोचनहिते लोचनहितयोः लोचनहितेषु

समास लोचनहित

अव्यय ॰लोचनहितम् ॰लोचनहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria