Declension table of ?lobhyamāna

Deva

MasculineSingularDualPlural
Nominativelobhyamānaḥ lobhyamānau lobhyamānāḥ
Vocativelobhyamāna lobhyamānau lobhyamānāḥ
Accusativelobhyamānam lobhyamānau lobhyamānān
Instrumentallobhyamānena lobhyamānābhyām lobhyamānaiḥ lobhyamānebhiḥ
Dativelobhyamānāya lobhyamānābhyām lobhyamānebhyaḥ
Ablativelobhyamānāt lobhyamānābhyām lobhyamānebhyaḥ
Genitivelobhyamānasya lobhyamānayoḥ lobhyamānānām
Locativelobhyamāne lobhyamānayoḥ lobhyamāneṣu

Compound lobhyamāna -

Adverb -lobhyamānam -lobhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria