Declension table of ?lobhitavya

Deva

NeuterSingularDualPlural
Nominativelobhitavyam lobhitavye lobhitavyāni
Vocativelobhitavya lobhitavye lobhitavyāni
Accusativelobhitavyam lobhitavye lobhitavyāni
Instrumentallobhitavyena lobhitavyābhyām lobhitavyaiḥ
Dativelobhitavyāya lobhitavyābhyām lobhitavyebhyaḥ
Ablativelobhitavyāt lobhitavyābhyām lobhitavyebhyaḥ
Genitivelobhitavyasya lobhitavyayoḥ lobhitavyānām
Locativelobhitavye lobhitavyayoḥ lobhitavyeṣu

Compound lobhitavya -

Adverb -lobhitavyam -lobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria