Declension table of ?lobhitavya

Deva

MasculineSingularDualPlural
Nominativelobhitavyaḥ lobhitavyau lobhitavyāḥ
Vocativelobhitavya lobhitavyau lobhitavyāḥ
Accusativelobhitavyam lobhitavyau lobhitavyān
Instrumentallobhitavyena lobhitavyābhyām lobhitavyaiḥ lobhitavyebhiḥ
Dativelobhitavyāya lobhitavyābhyām lobhitavyebhyaḥ
Ablativelobhitavyāt lobhitavyābhyām lobhitavyebhyaḥ
Genitivelobhitavyasya lobhitavyayoḥ lobhitavyānām
Locativelobhitavye lobhitavyayoḥ lobhitavyeṣu

Compound lobhitavya -

Adverb -lobhitavyam -lobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria