Declension table of ?lobhitavatī

Deva

FeminineSingularDualPlural
Nominativelobhitavatī lobhitavatyau lobhitavatyaḥ
Vocativelobhitavati lobhitavatyau lobhitavatyaḥ
Accusativelobhitavatīm lobhitavatyau lobhitavatīḥ
Instrumentallobhitavatyā lobhitavatībhyām lobhitavatībhiḥ
Dativelobhitavatyai lobhitavatībhyām lobhitavatībhyaḥ
Ablativelobhitavatyāḥ lobhitavatībhyām lobhitavatībhyaḥ
Genitivelobhitavatyāḥ lobhitavatyoḥ lobhitavatīnām
Locativelobhitavatyām lobhitavatyoḥ lobhitavatīṣu

Compound lobhitavati - lobhitavatī -

Adverb -lobhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria