Declension table of ?lobhitavat

Deva

NeuterSingularDualPlural
Nominativelobhitavat lobhitavantī lobhitavatī lobhitavanti
Vocativelobhitavat lobhitavantī lobhitavatī lobhitavanti
Accusativelobhitavat lobhitavantī lobhitavatī lobhitavanti
Instrumentallobhitavatā lobhitavadbhyām lobhitavadbhiḥ
Dativelobhitavate lobhitavadbhyām lobhitavadbhyaḥ
Ablativelobhitavataḥ lobhitavadbhyām lobhitavadbhyaḥ
Genitivelobhitavataḥ lobhitavatoḥ lobhitavatām
Locativelobhitavati lobhitavatoḥ lobhitavatsu

Adverb -lobhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria