Declension table of ?lobhitavat

Deva

MasculineSingularDualPlural
Nominativelobhitavān lobhitavantau lobhitavantaḥ
Vocativelobhitavan lobhitavantau lobhitavantaḥ
Accusativelobhitavantam lobhitavantau lobhitavataḥ
Instrumentallobhitavatā lobhitavadbhyām lobhitavadbhiḥ
Dativelobhitavate lobhitavadbhyām lobhitavadbhyaḥ
Ablativelobhitavataḥ lobhitavadbhyām lobhitavadbhyaḥ
Genitivelobhitavataḥ lobhitavatoḥ lobhitavatām
Locativelobhitavati lobhitavatoḥ lobhitavatsu

Compound lobhitavat -

Adverb -lobhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria